Original

देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२२ ॥

Segmented

देवकूटम् समासाद्य ब्रह्मर्षि-गण-सेवितम् अश्वमेधम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
देवकूटम् देवकूट pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
गण गण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin