Original

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ १२१ ॥

Segmented

तत्र आश्रमः वसिष्ठस्य त्रिषु लोकेषु विश्रुतः तत्र अभिषेकम् कुर्वाणो वाजपेयम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin