Original

ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः ।ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥ १२० ॥

Segmented

ये तु दानम् प्रयच्छन्ति निश्चीरा-संगमे नराः ते यान्ति नर-शार्दूल ब्रह्म-लोकम् न संशयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
दानम् दान pos=n,g=n,c=2,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
निश्चीरा निश्चीरा pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s