Original

दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत ।आहारं सा कृतवती मासि मासि नराधिप ॥ १२ ॥

Segmented

दिव्यम् वर्ष-सहस्रम् हि शाकेन किल सुव्रत आहारम् सा कृतवती मासि मासि नर-अधिपैः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हि हि pos=i
शाकेन शाक pos=n,g=m,c=3,n=s
किल किल pos=i
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s