Original

निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ११९ ॥

Segmented

निश्चीराम् च समासाद्य त्रिषु लोकेषु विश्रुताम् अश्वमेधम् अवाप्नोति विष्णु-लोकम् च गच्छति

Analysis

Word Lemma Parse
निश्चीराम् निश्चीरा pos=n,g=f,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat