Original

कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत ।तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥ ११८ ॥

Segmented

कन्यायाम् ये प्रयच्छन्ति पानम् अन्नम् च भारत तद् अक्षयम् इति प्राहुः ऋषयः संशित-व्रताः

Analysis

Word Lemma Parse
कन्यायाम् कन्या pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
पानम् पान pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p