Original

कन्यासंवेद्यमासाद्य नियतो नियताशनः ।मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥ ११७ ॥

Segmented

कन्यासंवेद्यम् आसाद्य नियतो नियमित-अशनः मनोः प्रजापतेः लोकान् आप्नोति भरत-ऋषभ

Analysis

Word Lemma Parse
कन्यासंवेद्यम् कन्यासंवेद्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
मनोः मनु pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s