Original

तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ।मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ॥ ११६ ॥

Segmented

तत्र विश्वेश्वरम् दृष्ट्वा देव्या सह महा-द्युतिम् मित्रावरुणयोः लोकान् आप्नोति पुरुष-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विश्वेश्वरम् विश्वेश्वर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
मित्रावरुणयोः मित्रावरुण pos=n,g=m,c=6,n=d
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s