Original

अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् ।उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ॥ ११५ ॥

Segmented

अथ ज्येष्ठिलम् आसाद्य तीर्थम् परम-संमतम् उपोष्य रजनीम् एकाम् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
ज्येष्ठिलम् ज्येष्ठिल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
उपोष्य उपवस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin