Original

ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् ।तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ११४ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ चम्पकारण्यम् उत्तमम् तत्र उष्य रजनीम् एकाम् गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
चम्पकारण्यम् चम्पकारण्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin