Original

भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् ।कौशिकीं तत्र सेवेत महापातकनाशिनीम् ।राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ११३ ॥

Segmented

भरतस्य आश्रमम् गत्वा सर्व-पाप-प्रमोचनम् कौशिकीम् तत्र सेवेत महापातक-नाशिन् राजसूयस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=m,c=2,n=s
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
महापातक महापातक pos=n,comp=y
नाशिन् नाशिन् pos=a,g=f,c=2,n=s
राजसूयस्य राजसूय pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s