Original

ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् ।अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ ११२ ॥

Segmented

ततस् तु वामनम् गत्वा सर्व-पाप-प्रमोचनम् अभिवाद्य हरिम् देवम् न दुर्गतिम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
वामनम् वामन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
हरिम् हरि pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin