Original

जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः ।जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥ ११० ॥

Segmented

जाति-स्मरः उपस्पृश्य शुचिः प्रयत-मानसः जाति-स्मर-त्वम् प्राप्नोति स्नात्वा तत्र न संशयः

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
स्मरः स्मर pos=a,g=m,c=1,n=s
उपस्पृश्य उपस्पृश् pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
जाति जाति pos=n,comp=y
स्मर स्मर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
स्नात्वा स्ना pos=vi
तत्र तत्र pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s