Original

ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् ।शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ ११ ॥

Segmented

ततो गच्छेत राज-इन्द्र देव्याः स्थानम् सु दुर्लभम् शाकम्भरी इति विख्याता त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
शाकम्भरी शाकम्भरी pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part