Original

अभिगम्य महादेवं वरदं विष्णुमव्ययम् ।विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ १०९ ॥

Segmented

अभिगम्य महादेवम् वर-दम् विष्णुम् अव्ययम् विराजति यथा सोम ऋणैः मुक्तो युधिष्ठिर

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
विराजति विराज् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
सोम सोम pos=n,g=m,c=1,n=s
ऋणैः ऋण pos=n,g=n,c=3,n=p
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s