Original

तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ।समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ।तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ १०८ ॥

Segmented

तत्र उदपानः धर्म-ज्ञ सर्व-पाप-प्रमोचनः समुद्रास् तत्र चत्वारः कूपे संनिहिताः सदा तत्र उपस्पृश्य राज-इन्द्र न दुर्गतिम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उदपानः उदपान pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनः प्रमोचन pos=a,g=m,c=1,n=s
समुद्रास् समुद्र pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
कूपे कूप pos=n,g=m,c=7,n=s
संनिहिताः संनिधा pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
तत्र तत्र pos=i
उपस्पृश्य उपस्पृश् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin