Original

अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ १०७ ॥

Segmented

अभिगम्य त्रिलोक-ईशम् वर-दम् विष्णुम् अव्ययम् अश्वमेधम् अवाप्नोति विष्णु-लोकम् च गच्छति

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
त्रिलोक त्रिलोक pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat