Original

ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु ।सदा संनिहितो यत्र हरिर्वसति भारत ।शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ॥ १०६ ॥

Segmented

ततो गच्छेत राज-इन्द्र स्थानम् नारायणस्य तु सदा संनिहितो यत्र हरिः वसति भारत शालग्राम इति ख्यातो विष्णोः अद्भुत-कर्मणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
नारायणस्य नारायण pos=n,g=m,c=6,n=s
तु तु pos=i
सदा सदा pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
हरिः हरि pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
शालग्राम शालग्राम pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s