Original

तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर ।पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥ १०५ ॥

Segmented

तत्र अभिषेकम् कुर्वाणस् तीर्थ-कोटौ युधिष्ठिर पुण्डरीकम् अवाप्नोति विष्णु-लोकम् च गच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वाणस् कृ pos=va,g=m,c=1,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
कोटौ कोटि pos=n,g=f,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat