Original

दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ।न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ १०२ ॥

Segmented

दिवौकसाम् पुष्करिणीम् समासाद्य नरः शुचिः न दुर्गतिम् अवाप्नोति वाजपेयम् च विन्दति

Analysis

Word Lemma Parse
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
पुष्करिणीम् पुष्करिणी pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
नरः नर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat