Original

अथ माहेश्वरीं धारां समासाद्य नराधिप ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १०१ ॥

Segmented

अथ माहेश्वरीम् धाराम् समासाद्य नर-अधिपैः अश्वमेधम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
माहेश्वरीम् माहेश्वरी pos=n,g=f,c=2,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin