Original

ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ।अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ १०० ॥

Segmented

ततो विशालाम् आसाद्य नदीम् त्रैलोक्य-विश्रुताम् अग्निष्टोमम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततो ततस् pos=i
विशालाम् विशाला pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
अग्निष्टोमम् अग्निष्टोम pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat