Original

त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ॥ १० ॥

Segmented

त्रिशूलखातम् तत्र एव तीर्थम् आसाद्य भारत तत्र अभिषेकम् कुर्वीत पितृ-देव-अर्चने रतः गाणपत्यम् स लभते देहम् त्यक्त्वा न संशयः

Analysis

Word Lemma Parse
त्रिशूलखातम् त्रिशूलखात pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भारत भारत pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
pos=i
संशयः संशय pos=n,g=m,c=1,n=s