Original

पुलस्त्य उवाच ।ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् ।तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ।आसप्तमं कुलं राजन्पुनीते नात्र संशयः ॥ १ ॥

Segmented

पुलस्त्य उवाच ततो गच्छेत धर्म-ज्ञ धर्मतीर्थम् पुरातनम् तत्र स्नात्वा नरो राजन् धर्म-शीलः समाहितः आसप्तमम् कुलम् राजन् पुनीते न अत्र संशयः

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
धर्मतीर्थम् धर्मतीर्थ pos=n,g=n,c=2,n=s
पुरातनम् पुरातन pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुनीते पू pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s