Original

स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ।प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ॥ ९९ ॥

Segmented

स वै शाक-रसम् दृष्ट्वा हर्ष-आविष्टः महा-तपाः प्रनृत्तः किल विप्र-ऋषिः विस्मय-उत्फुल्ल-लोचनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
शाक शाक pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
हर्ष हर्ष pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
प्रनृत्तः प्रनृत् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s