Original

सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ।यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ॥ ९७ ॥

Segmented

सप्तसारस्वतम् तीर्थम् ततो गच्छेन् नर-अधिपैः यत्र मङ्कणकः सिद्धो महा-ऋषिः लोक-विश्रुतः

Analysis

Word Lemma Parse
सप्तसारस्वतम् सप्तसारस्वत pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
मङ्कणकः मङ्कणक pos=n,g=m,c=1,n=s
सिद्धो सिद्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part