Original

ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् ।तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ॥ ९६ ॥

Segmented

ततो गच्छेन् नर-श्रेष्ठ सोमतीर्थम् अनुत्तमम् तत्र स्नात्वा नरो राजन् सोम-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सोमतीर्थम् सोमतीर्थ pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin