Original

ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् ।तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥ ९५ ॥

Segmented

ततो गच्छेन् नर-व्याघ्र ब्रह्मणः स्थानम् उत्तमम् तत्र वर्ण-अवरः स्नात्वा ब्राह्मण्यम् लभते नरः ब्राह्मणः च विशुद्ध-आत्मा गच्छेत परमाम् गतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
वर्ण वर्ण pos=n,comp=y
अवरः अवर pos=a,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s