Original

तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् ।कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ ९४ ॥

Segmented

तस्मिन् कुञ्जे नरः स्नात्वा गो सहस्र-फलम् लभेत् कन्यातीर्थे नरः स्नात्वा अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
कुञ्जे कुञ्ज pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
कन्यातीर्थे कन्यातीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin