Original

ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह ।ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ।तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ॥ ९२ ॥

Segmented

ततो नैमिष-कुञ्जम् च समासाद्य कुरु-उद्वह ऋषयः किल राज-इन्द्र नैमिषेयास् तपोधनाः तीर्थ-यात्राम् पुरस्कृत्य कुरुक्षेत्रम् गताः पुरा

Analysis

Word Lemma Parse
ततो ततस् pos=i
नैमिष नैमिष pos=n,comp=y
कुञ्जम् कुञ्ज pos=n,g=n,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
किल किल pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नैमिषेयास् नैमिषेय pos=a,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i