Original

शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि ।स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ ९० ॥

Segmented

शालिहोत्रस्य राज-इन्द्र शालि-शूर्पे यथाविधि स्नात्वा नर-वर-श्रेष्ठ गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
शालिहोत्रस्य शालिहोत्र pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शालि शालि pos=n,comp=y
शूर्पे शूर्प pos=n,g=m,c=7,n=s
यथाविधि यथाविधि pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin