Original

तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ९ ॥

Segmented

तत्र स्नात्वा अर्चयित्वा च त्रिलोक-प्रभवम् हरिम् अश्वमेधम् अवाप्नोति विष्णु-लोकम् च गच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
त्रिलोक त्रिलोक pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat