Original

कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ।पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ।तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥ ८८ ॥

Segmented

कुलम्पुने नरः स्नात्वा पुनाति स्व-कुलम् नरः पवनस्य ह्रदम् गत्वा मरुताम् तीर्थम् उत्तमम् तत्र स्नात्वा नर-व्याघ्र वायु-लोके महीयते

Analysis

Word Lemma Parse
कुलम्पुने कुलम्पुन pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
पुनाति पू pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
पवनस्य पवन pos=n,g=m,c=6,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
मरुताम् मरुत् pos=n,g=m,c=6,n=p
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वायु वायु pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat