Original

तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ।सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ ८७ ॥

Segmented

तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् सर्व-पाप-विशुद्ध-आत्मा विष्णु-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विष्णुपदे विष्णुपद pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
वामनम् वामन pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin