Original

देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ ८६ ॥

Segmented

देव-तीर्थे नरः स्नात्वा गो सहस्र-फलम् लभेत् अथ वामनकम् गच्छेत् त्रिषु लोकेषु विश्रुतम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
वामनकम् वामनक pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part