Original

मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ।शूलपाणिं महादेवमश्वमेधफलं लभेत् ॥ ८५ ॥

Segmented

मृगधूमम् ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः शूलपाणिम् महादेवम् अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
मृगधूमम् मृगधूम pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
गङ्गाह्रदे गङ्गाह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
समभ्यर्च्य समभ्यर्चय् pos=vi
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
शूलपाणिम् शूलपाणि pos=n,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin