Original

अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे ।तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ ८४ ॥

Segmented

अहः च सुदिनम् च एव द्वे तीर्थे च सु दुर्लभे तयोः स्नात्वा नर-व्याघ्र सूर्य-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
सुदिनम् सुदिन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
द्वे द्वि pos=n,g=n,c=1,n=d
तीर्थे तीर्थ pos=n,g=n,c=1,n=d
pos=i
सु सु pos=i
दुर्लभे दुर्लभ pos=a,g=n,c=1,n=d
तयोः तद् pos=n,g=n,c=7,n=d
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सूर्य सूर्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin