Original

किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ॥ ८३ ॥

Segmented

किंदत्तम् कूपम् आसाद्य तिल-प्रस्थम् प्रदाय च गच्छेत परमाम् सिद्धिम् ऋणैः मुक्तः कुरु-उद्वह

Analysis

Word Lemma Parse
किंदत्तम् किंदत्त pos=n,g=m,c=2,n=s
कूपम् कूप pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तिल तिल pos=n,comp=y
प्रस्थम् प्रस्थ pos=n,g=n,c=2,n=s
प्रदाय प्रदा pos=vi
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
ऋणैः ऋण pos=n,g=n,c=3,n=p
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s