Original

कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा ।अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ॥ ८२ ॥

Segmented

कृतो देवैः च राज-इन्द्र पुनः उत्थापितस् तदा अभिगम्य स्थलीम् तस्य गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
उत्थापितस् उत्थापय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अभिगम्य अभिगम् pos=vi
स्थलीम् स्थली pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin