Original

कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ।स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ॥ ८० ॥

Segmented

कौशिक्याः संगमे यस् तु दृषद्वत्याः च भारत स्नाति वै नियमित-आहारः सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
कौशिक्याः कौशिकी pos=n,g=f,c=6,n=s
संगमे संगम pos=n,g=m,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृषद्वत्याः दृषद्वती pos=n,g=f,c=6,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
स्नाति स्ना pos=v,p=3,n=s,l=lat
वै वै pos=i
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat