Original

ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् ।सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥ ८ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ विष्णोः स्थानम् अनुत्तमम् सततम् नाम राज-इन्द्र यत्र संनिहितो हरिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
सततम् सततम् pos=i
नाम नाम pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s