Original

गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः ।तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ।स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥ ७९ ॥

Segmented

गत्वा मधुवटीम् च अपि देव्यास् तीर्थम् नरः शुचिः तत्र स्नात्वा अर्चयेत् देवान् पितॄंः च प्रयतः शुचिः स देव्या समनुज्ञातो गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
मधुवटीम् मधुवटी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
देव्यास् देवी pos=n,g=f,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयेत् अर्चय् pos=v,p=3,n=s,l=vidhilin
देवान् देव pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin