Original

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ७८ ॥

Segmented

ततो व्यासवनम् गच्छेन् नियतो नियमित-अशनः मनोजवे नरः स्नात्वा गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यासवनम् व्यासवन pos=n,g=n,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
मनोजवे मनोजव pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin