Original

पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः ।राजसूयमवाप्नोति ऋषिलोकं च गच्छति ॥ ७५ ॥

Segmented

पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः राजसूयम् अवाप्नोति ऋषि-लोकम् च गच्छति

Analysis

Word Lemma Parse
पाणिखाते पाणिखात pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
तर्पयित्वा तर्पय् pos=vi
pos=i
देवताः देवता pos=n,g=f,c=2,n=p
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
ऋषि ऋषि pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat