Original

तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम ।गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ॥ ७४ ॥

Segmented

तीर्थे च सर्व-देवानाम् स्नात्वा भरत-सत्तम गो सहस्रस्य राज-इन्द्र फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
स्नात्वा स्ना pos=vi
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
गो गो pos=i
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s