Original

दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ।अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ॥ ७३ ॥

Segmented

दृषद्वत्याम् नरः स्नात्वा तर्पयित्वा च देवताः अग्निष्टोम-अतिरात्राभ्याम् फलम् विन्दति भारत

Analysis

Word Lemma Parse
दृषद्वत्याम् दृषद्वती pos=n,g=f,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
तर्पयित्वा तर्पय् pos=vi
pos=i
देवताः देवता pos=n,g=f,c=2,n=p
अग्निष्टोम अग्निष्टोम pos=n,comp=y
अतिरात्राभ्याम् अतिरात्र pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s