Original

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ।यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ॥ ७२ ॥

Segmented

ततो गच्छेत राज-इन्द्र फलकीवनम् उत्तमम् यत्र देवाः सदा राजन् फलकीवनम् आश्रिताः तपः चरन्ति विपुलम् बहु-वर्ष-सहस्रकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
फलकीवनम् फलकीवन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
सदा सदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
फलकीवनम् फलकीवन pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,g=n,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
विपुलम् विपुल pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्रकम् सहस्रक pos=n,g=n,c=2,n=s