Original

तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ।सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ ७१ ॥

Segmented

तत्र स्नात्वा अर्चयित्वा च शूलपाणिम् वृषध्वजम् सर्व-पाप-विशुद्ध-आत्मा गच्छेत परमाम् गतिम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
शूलपाणिम् शूलपाणि pos=n,g=m,c=2,n=s
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s