Original

ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ ७० ॥

Segmented

ततस् त्रिविष्टपम् गच्छेत् त्रिषु लोकेषु विश्रुतम् तत्र वैतरणी पुण्या नदी पाप-प्रमोचनी

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
वैतरणी वैतरणी pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
पाप पाप pos=n,comp=y
प्रमोचनी प्रमोचन pos=a,g=f,c=1,n=s