Original

ततो मचक्रुकं राजन्द्वारपालं महाबलम् ।यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ ७ ॥

Segmented

ततो मचक्रुकम् राजन् द्वारपालम् महा-बलम् यक्षम् समभिवाद्य एव गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मचक्रुकम् मचक्रुक pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वारपालम् द्वारपाल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
यक्षम् यक्ष pos=n,g=m,c=2,n=s
समभिवाद्य समभिवादय् pos=vi
एव एव pos=i
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin